Declension table of ?īṣādanta

Deva

NeuterSingularDualPlural
Nominativeīṣādantam īṣādante īṣādantāni
Vocativeīṣādanta īṣādante īṣādantāni
Accusativeīṣādantam īṣādante īṣādantāni
Instrumentalīṣādantena īṣādantābhyām īṣādantaiḥ
Dativeīṣādantāya īṣādantābhyām īṣādantebhyaḥ
Ablativeīṣādantāt īṣādantābhyām īṣādantebhyaḥ
Genitiveīṣādantasya īṣādantayoḥ īṣādantānām
Locativeīṣādante īṣādantayoḥ īṣādanteṣu

Compound īṣādanta -

Adverb -īṣādantam -īṣādantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria