Declension table of ?īṣādaṇḍa

Deva

MasculineSingularDualPlural
Nominativeīṣādaṇḍaḥ īṣādaṇḍau īṣādaṇḍāḥ
Vocativeīṣādaṇḍa īṣādaṇḍau īṣādaṇḍāḥ
Accusativeīṣādaṇḍam īṣādaṇḍau īṣādaṇḍān
Instrumentalīṣādaṇḍena īṣādaṇḍābhyām īṣādaṇḍaiḥ īṣādaṇḍebhiḥ
Dativeīṣādaṇḍāya īṣādaṇḍābhyām īṣādaṇḍebhyaḥ
Ablativeīṣādaṇḍāt īṣādaṇḍābhyām īṣādaṇḍebhyaḥ
Genitiveīṣādaṇḍasya īṣādaṇḍayoḥ īṣādaṇḍānām
Locativeīṣādaṇḍe īṣādaṇḍayoḥ īṣādaṇḍeṣu

Compound īṣādaṇḍa -

Adverb -īṣādaṇḍam -īṣādaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria