Declension table of ?īṣaṇā

Deva

FeminineSingularDualPlural
Nominativeīṣaṇā īṣaṇe īṣaṇāḥ
Vocativeīṣaṇe īṣaṇe īṣaṇāḥ
Accusativeīṣaṇām īṣaṇe īṣaṇāḥ
Instrumentalīṣaṇayā īṣaṇābhyām īṣaṇābhiḥ
Dativeīṣaṇāyai īṣaṇābhyām īṣaṇābhyaḥ
Ablativeīṣaṇāyāḥ īṣaṇābhyām īṣaṇābhyaḥ
Genitiveīṣaṇāyāḥ īṣaṇayoḥ īṣaṇānām
Locativeīṣaṇāyām īṣaṇayoḥ īṣaṇāsu

Adverb -īṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria