Declension table of ?īṣaṇa

Deva

NeuterSingularDualPlural
Nominativeīṣaṇam īṣaṇe īṣaṇāni
Vocativeīṣaṇa īṣaṇe īṣaṇāni
Accusativeīṣaṇam īṣaṇe īṣaṇāni
Instrumentalīṣaṇena īṣaṇābhyām īṣaṇaiḥ
Dativeīṣaṇāya īṣaṇābhyām īṣaṇebhyaḥ
Ablativeīṣaṇāt īṣaṇābhyām īṣaṇebhyaḥ
Genitiveīṣaṇasya īṣaṇayoḥ īṣaṇānām
Locativeīṣaṇe īṣaṇayoḥ īṣaṇeṣu

Compound īṣaṇa -

Adverb -īṣaṇam -īṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria