Declension table of ?īṣaṇa

Deva

MasculineSingularDualPlural
Nominativeīṣaṇaḥ īṣaṇau īṣaṇāḥ
Vocativeīṣaṇa īṣaṇau īṣaṇāḥ
Accusativeīṣaṇam īṣaṇau īṣaṇān
Instrumentalīṣaṇena īṣaṇābhyām īṣaṇaiḥ īṣaṇebhiḥ
Dativeīṣaṇāya īṣaṇābhyām īṣaṇebhyaḥ
Ablativeīṣaṇāt īṣaṇābhyām īṣaṇebhyaḥ
Genitiveīṣaṇasya īṣaṇayoḥ īṣaṇānām
Locativeīṣaṇe īṣaṇayoḥ īṣaṇeṣu

Compound īṣaṇa -

Adverb -īṣaṇam -īṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria