Declension table of ?īṅkṛta

Deva

MasculineSingularDualPlural
Nominativeīṅkṛtaḥ īṅkṛtau īṅkṛtāḥ
Vocativeīṅkṛta īṅkṛtau īṅkṛtāḥ
Accusativeīṅkṛtam īṅkṛtau īṅkṛtān
Instrumentalīṅkṛtena īṅkṛtābhyām īṅkṛtaiḥ īṅkṛtebhiḥ
Dativeīṅkṛtāya īṅkṛtābhyām īṅkṛtebhyaḥ
Ablativeīṅkṛtāt īṅkṛtābhyām īṅkṛtebhyaḥ
Genitiveīṅkṛtasya īṅkṛtayoḥ īṅkṛtānām
Locativeīṅkṛte īṅkṛtayoḥ īṅkṛteṣu

Compound īṅkṛta -

Adverb -īṅkṛtam -īṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria