Declension table of ?īḍyamāna

Deva

NeuterSingularDualPlural
Nominativeīḍyamānam īḍyamāne īḍyamānāni
Vocativeīḍyamāna īḍyamāne īḍyamānāni
Accusativeīḍyamānam īḍyamāne īḍyamānāni
Instrumentalīḍyamānena īḍyamānābhyām īḍyamānaiḥ
Dativeīḍyamānāya īḍyamānābhyām īḍyamānebhyaḥ
Ablativeīḍyamānāt īḍyamānābhyām īḍyamānebhyaḥ
Genitiveīḍyamānasya īḍyamānayoḥ īḍyamānānām
Locativeīḍyamāne īḍyamānayoḥ īḍyamāneṣu

Compound īḍyamāna -

Adverb -īḍyamānam -īḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria