Declension table of ?īḍitā

Deva

FeminineSingularDualPlural
Nominativeīḍitā īḍite īḍitāḥ
Vocativeīḍite īḍite īḍitāḥ
Accusativeīḍitām īḍite īḍitāḥ
Instrumentalīḍitayā īḍitābhyām īḍitābhiḥ
Dativeīḍitāyai īḍitābhyām īḍitābhyaḥ
Ablativeīḍitāyāḥ īḍitābhyām īḍitābhyaḥ
Genitiveīḍitāyāḥ īḍitayoḥ īḍitānām
Locativeīḍitāyām īḍitayoḥ īḍitāsu

Adverb -īḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria