Declension table of ?īḍita

Deva

MasculineSingularDualPlural
Nominativeīḍitaḥ īḍitau īḍitāḥ
Vocativeīḍita īḍitau īḍitāḥ
Accusativeīḍitam īḍitau īḍitān
Instrumentalīḍitena īḍitābhyām īḍitaiḥ īḍitebhiḥ
Dativeīḍitāya īḍitābhyām īḍitebhyaḥ
Ablativeīḍitāt īḍitābhyām īḍitebhyaḥ
Genitiveīḍitasya īḍitayoḥ īḍitānām
Locativeīḍite īḍitayoḥ īḍiteṣu

Compound īḍita -

Adverb -īḍitam -īḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria