Declension table of ?īḍā

Deva

FeminineSingularDualPlural
Nominativeīḍā īḍe īḍāḥ
Vocativeīḍe īḍe īḍāḥ
Accusativeīḍām īḍe īḍāḥ
Instrumentalīḍayā īḍābhyām īḍābhiḥ
Dativeīḍāyai īḍābhyām īḍābhyaḥ
Ablativeīḍāyāḥ īḍābhyām īḍābhyaḥ
Genitiveīḍāyāḥ īḍayoḥ īḍānām
Locativeīḍāyām īḍayoḥ īḍāsu

Adverb -īḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria