Declension table of ?ihatyaka

Deva

MasculineSingularDualPlural
Nominativeihatyakaḥ ihatyakau ihatyakāḥ
Vocativeihatyaka ihatyakau ihatyakāḥ
Accusativeihatyakam ihatyakau ihatyakān
Instrumentalihatyakena ihatyakābhyām ihatyakaiḥ ihatyakebhiḥ
Dativeihatyakāya ihatyakābhyām ihatyakebhyaḥ
Ablativeihatyakāt ihatyakābhyām ihatyakebhyaḥ
Genitiveihatyakasya ihatyakayoḥ ihatyakānām
Locativeihatyake ihatyakayoḥ ihatyakeṣu

Compound ihatyaka -

Adverb -ihatyakam -ihatyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria