Declension table of ?ihatya

Deva

NeuterSingularDualPlural
Nominativeihatyam ihatye ihatyāni
Vocativeihatya ihatye ihatyāni
Accusativeihatyam ihatye ihatyāni
Instrumentalihatyena ihatyābhyām ihatyaiḥ
Dativeihatyāya ihatyābhyām ihatyebhyaḥ
Ablativeihatyāt ihatyābhyām ihatyebhyaḥ
Genitiveihatyasya ihatyayoḥ ihatyānām
Locativeihatye ihatyayoḥ ihatyeṣu

Compound ihatya -

Adverb -ihatyam -ihatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria