Declension table of ?ihatya

Deva

MasculineSingularDualPlural
Nominativeihatyaḥ ihatyau ihatyāḥ
Vocativeihatya ihatyau ihatyāḥ
Accusativeihatyam ihatyau ihatyān
Instrumentalihatyena ihatyābhyām ihatyaiḥ ihatyebhiḥ
Dativeihatyāya ihatyābhyām ihatyebhyaḥ
Ablativeihatyāt ihatyābhyām ihatyebhyaḥ
Genitiveihatyasya ihatyayoḥ ihatyānām
Locativeihatye ihatyayoḥ ihatyeṣu

Compound ihatya -

Adverb -ihatyam -ihatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria