Declension table of ?ihasthāna

Deva

NeuterSingularDualPlural
Nominativeihasthānam ihasthāne ihasthānāni
Vocativeihasthāna ihasthāne ihasthānāni
Accusativeihasthānam ihasthāne ihasthānāni
Instrumentalihasthānena ihasthānābhyām ihasthānaiḥ
Dativeihasthānāya ihasthānābhyām ihasthānebhyaḥ
Ablativeihasthānāt ihasthānābhyām ihasthānebhyaḥ
Genitiveihasthānasya ihasthānayoḥ ihasthānānām
Locativeihasthāne ihasthānayoḥ ihasthāneṣu

Compound ihasthāna -

Adverb -ihasthānam -ihasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria