Declension table of ?ihasthāna

Deva

MasculineSingularDualPlural
Nominativeihasthānaḥ ihasthānau ihasthānāḥ
Vocativeihasthāna ihasthānau ihasthānāḥ
Accusativeihasthānam ihasthānau ihasthānān
Instrumentalihasthānena ihasthānābhyām ihasthānaiḥ ihasthānebhiḥ
Dativeihasthānāya ihasthānābhyām ihasthānebhyaḥ
Ablativeihasthānāt ihasthānābhyām ihasthānebhyaḥ
Genitiveihasthānasya ihasthānayoḥ ihasthānānām
Locativeihasthāne ihasthānayoḥ ihasthāneṣu

Compound ihasthāna -

Adverb -ihasthānam -ihasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria