Declension table of ?ihastha

Deva

NeuterSingularDualPlural
Nominativeihastham ihasthe ihasthāni
Vocativeihastha ihasthe ihasthāni
Accusativeihastham ihasthe ihasthāni
Instrumentalihasthena ihasthābhyām ihasthaiḥ
Dativeihasthāya ihasthābhyām ihasthebhyaḥ
Ablativeihasthāt ihasthābhyām ihasthebhyaḥ
Genitiveihasthasya ihasthayoḥ ihasthānām
Locativeihasthe ihasthayoḥ ihastheṣu

Compound ihastha -

Adverb -ihastham -ihasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria