Declension table of ?ihabhojana

Deva

MasculineSingularDualPlural
Nominativeihabhojanaḥ ihabhojanau ihabhojanāḥ
Vocativeihabhojana ihabhojanau ihabhojanāḥ
Accusativeihabhojanam ihabhojanau ihabhojanān
Instrumentalihabhojanena ihabhojanābhyām ihabhojanaiḥ ihabhojanebhiḥ
Dativeihabhojanāya ihabhojanābhyām ihabhojanebhyaḥ
Ablativeihabhojanāt ihabhojanābhyām ihabhojanebhyaḥ
Genitiveihabhojanasya ihabhojanayoḥ ihabhojanānām
Locativeihabhojane ihabhojanayoḥ ihabhojaneṣu

Compound ihabhojana -

Adverb -ihabhojanam -ihabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria