Declension table of ?ihāgata

Deva

MasculineSingularDualPlural
Nominativeihāgataḥ ihāgatau ihāgatāḥ
Vocativeihāgata ihāgatau ihāgatāḥ
Accusativeihāgatam ihāgatau ihāgatān
Instrumentalihāgatena ihāgatābhyām ihāgataiḥ ihāgatebhiḥ
Dativeihāgatāya ihāgatābhyām ihāgatebhyaḥ
Ablativeihāgatāt ihāgatābhyām ihāgatebhyaḥ
Genitiveihāgatasya ihāgatayoḥ ihāgatānām
Locativeihāgate ihāgatayoḥ ihāgateṣu

Compound ihāgata -

Adverb -ihāgatam -ihāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria