Declension table of ?iṅgulī

Deva

FeminineSingularDualPlural
Nominativeiṅgulī iṅgulyau iṅgulyaḥ
Vocativeiṅguli iṅgulyau iṅgulyaḥ
Accusativeiṅgulīm iṅgulyau iṅgulīḥ
Instrumentaliṅgulyā iṅgulībhyām iṅgulībhiḥ
Dativeiṅgulyai iṅgulībhyām iṅgulībhyaḥ
Ablativeiṅgulyāḥ iṅgulībhyām iṅgulībhyaḥ
Genitiveiṅgulyāḥ iṅgulyoḥ iṅgulīnām
Locativeiṅgulyām iṅgulyoḥ iṅgulīṣu

Compound iṅguli - iṅgulī -

Adverb -iṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria