Declension table of ?iṅgitamaraṇa

Deva

NeuterSingularDualPlural
Nominativeiṅgitamaraṇam iṅgitamaraṇe iṅgitamaraṇāni
Vocativeiṅgitamaraṇa iṅgitamaraṇe iṅgitamaraṇāni
Accusativeiṅgitamaraṇam iṅgitamaraṇe iṅgitamaraṇāni
Instrumentaliṅgitamaraṇena iṅgitamaraṇābhyām iṅgitamaraṇaiḥ
Dativeiṅgitamaraṇāya iṅgitamaraṇābhyām iṅgitamaraṇebhyaḥ
Ablativeiṅgitamaraṇāt iṅgitamaraṇābhyām iṅgitamaraṇebhyaḥ
Genitiveiṅgitamaraṇasya iṅgitamaraṇayoḥ iṅgitamaraṇānām
Locativeiṅgitamaraṇe iṅgitamaraṇayoḥ iṅgitamaraṇeṣu

Compound iṅgitamaraṇa -

Adverb -iṅgitamaraṇam -iṅgitamaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria