Declension table of ?iṅgitajñā

Deva

FeminineSingularDualPlural
Nominativeiṅgitajñā iṅgitajñe iṅgitajñāḥ
Vocativeiṅgitajñe iṅgitajñe iṅgitajñāḥ
Accusativeiṅgitajñām iṅgitajñe iṅgitajñāḥ
Instrumentaliṅgitajñayā iṅgitajñābhyām iṅgitajñābhiḥ
Dativeiṅgitajñāyai iṅgitajñābhyām iṅgitajñābhyaḥ
Ablativeiṅgitajñāyāḥ iṅgitajñābhyām iṅgitajñābhyaḥ
Genitiveiṅgitajñāyāḥ iṅgitajñayoḥ iṅgitajñānām
Locativeiṅgitajñāyām iṅgitajñayoḥ iṅgitajñāsu

Adverb -iṅgitajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria