Declension table of ?iṅgitajña

Deva

MasculineSingularDualPlural
Nominativeiṅgitajñaḥ iṅgitajñau iṅgitajñāḥ
Vocativeiṅgitajña iṅgitajñau iṅgitajñāḥ
Accusativeiṅgitajñam iṅgitajñau iṅgitajñān
Instrumentaliṅgitajñena iṅgitajñābhyām iṅgitajñaiḥ iṅgitajñebhiḥ
Dativeiṅgitajñāya iṅgitajñābhyām iṅgitajñebhyaḥ
Ablativeiṅgitajñāt iṅgitajñābhyām iṅgitajñebhyaḥ
Genitiveiṅgitajñasya iṅgitajñayoḥ iṅgitajñānām
Locativeiṅgitajñe iṅgitajñayoḥ iṅgitajñeṣu

Compound iṅgitajña -

Adverb -iṅgitajñam -iṅgitajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria