Declension table of ?iṅgitādhyāsita

Deva

NeuterSingularDualPlural
Nominativeiṅgitādhyāsitam iṅgitādhyāsite iṅgitādhyāsitāni
Vocativeiṅgitādhyāsita iṅgitādhyāsite iṅgitādhyāsitāni
Accusativeiṅgitādhyāsitam iṅgitādhyāsite iṅgitādhyāsitāni
Instrumentaliṅgitādhyāsitena iṅgitādhyāsitābhyām iṅgitādhyāsitaiḥ
Dativeiṅgitādhyāsitāya iṅgitādhyāsitābhyām iṅgitādhyāsitebhyaḥ
Ablativeiṅgitādhyāsitāt iṅgitādhyāsitābhyām iṅgitādhyāsitebhyaḥ
Genitiveiṅgitādhyāsitasya iṅgitādhyāsitayoḥ iṅgitādhyāsitānām
Locativeiṅgitādhyāsite iṅgitādhyāsitayoḥ iṅgitādhyāsiteṣu

Compound iṅgitādhyāsita -

Adverb -iṅgitādhyāsitam -iṅgitādhyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria