Declension table of iṅgana

Deva

NeuterSingularDualPlural
Nominativeiṅganam iṅgane iṅganāni
Vocativeiṅgana iṅgane iṅganāni
Accusativeiṅganam iṅgane iṅganāni
Instrumentaliṅganena iṅganābhyām iṅganaiḥ
Dativeiṅganāya iṅganābhyām iṅganebhyaḥ
Ablativeiṅganāt iṅganābhyām iṅganebhyaḥ
Genitiveiṅganasya iṅganayoḥ iṅganānām
Locativeiṅgane iṅganayoḥ iṅganeṣu

Compound iṅgana -

Adverb -iṅganam -iṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria