Declension table of iṅga

Deva

NeuterSingularDualPlural
Nominativeiṅgam iṅge iṅgāni
Vocativeiṅga iṅge iṅgāni
Accusativeiṅgam iṅge iṅgāni
Instrumentaliṅgena iṅgābhyām iṅgaiḥ
Dativeiṅgāya iṅgābhyām iṅgebhyaḥ
Ablativeiṅgāt iṅgābhyām iṅgebhyaḥ
Genitiveiṅgasya iṅgayoḥ iṅgānām
Locativeiṅge iṅgayoḥ iṅgeṣu

Compound iṅga -

Adverb -iṅgam -iṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria