Declension table of ?idhmavraścana

Deva

MasculineSingularDualPlural
Nominativeidhmavraścanaḥ idhmavraścanau idhmavraścanāḥ
Vocativeidhmavraścana idhmavraścanau idhmavraścanāḥ
Accusativeidhmavraścanam idhmavraścanau idhmavraścanān
Instrumentalidhmavraścanena idhmavraścanābhyām idhmavraścanaiḥ idhmavraścanebhiḥ
Dativeidhmavraścanāya idhmavraścanābhyām idhmavraścanebhyaḥ
Ablativeidhmavraścanāt idhmavraścanābhyām idhmavraścanebhyaḥ
Genitiveidhmavraścanasya idhmavraścanayoḥ idhmavraścanānām
Locativeidhmavraścane idhmavraścanayoḥ idhmavraścaneṣu

Compound idhmavraścana -

Adverb -idhmavraścanam -idhmavraścanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria