Declension table of ?idhmavatā

Deva

FeminineSingularDualPlural
Nominativeidhmavatā idhmavate idhmavatāḥ
Vocativeidhmavate idhmavate idhmavatāḥ
Accusativeidhmavatām idhmavate idhmavatāḥ
Instrumentalidhmavatayā idhmavatābhyām idhmavatābhiḥ
Dativeidhmavatāyai idhmavatābhyām idhmavatābhyaḥ
Ablativeidhmavatāyāḥ idhmavatābhyām idhmavatābhyaḥ
Genitiveidhmavatāyāḥ idhmavatayoḥ idhmavatānām
Locativeidhmavatāyām idhmavatayoḥ idhmavatāsu

Adverb -idhmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria