Declension table of ?idhmavat

Deva

NeuterSingularDualPlural
Nominativeidhmavat idhmavantī idhmavatī idhmavanti
Vocativeidhmavat idhmavantī idhmavatī idhmavanti
Accusativeidhmavat idhmavantī idhmavatī idhmavanti
Instrumentalidhmavatā idhmavadbhyām idhmavadbhiḥ
Dativeidhmavate idhmavadbhyām idhmavadbhyaḥ
Ablativeidhmavataḥ idhmavadbhyām idhmavadbhyaḥ
Genitiveidhmavataḥ idhmavatoḥ idhmavatām
Locativeidhmavati idhmavatoḥ idhmavatsu

Adverb -idhmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria