Declension table of ?idhmavat

Deva

MasculineSingularDualPlural
Nominativeidhmavān idhmavantau idhmavantaḥ
Vocativeidhmavan idhmavantau idhmavantaḥ
Accusativeidhmavantam idhmavantau idhmavataḥ
Instrumentalidhmavatā idhmavadbhyām idhmavadbhiḥ
Dativeidhmavate idhmavadbhyām idhmavadbhyaḥ
Ablativeidhmavataḥ idhmavadbhyām idhmavadbhyaḥ
Genitiveidhmavataḥ idhmavatoḥ idhmavatām
Locativeidhmavati idhmavatoḥ idhmavatsu

Compound idhmavat -

Adverb -idhmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria