Declension table of idhmavāha

Deva

MasculineSingularDualPlural
Nominativeidhmavāhaḥ idhmavāhau idhmavāhāḥ
Vocativeidhmavāha idhmavāhau idhmavāhāḥ
Accusativeidhmavāham idhmavāhau idhmavāhān
Instrumentalidhmavāhena idhmavāhābhyām idhmavāhaiḥ idhmavāhebhiḥ
Dativeidhmavāhāya idhmavāhābhyām idhmavāhebhyaḥ
Ablativeidhmavāhāt idhmavāhābhyām idhmavāhebhyaḥ
Genitiveidhmavāhasya idhmavāhayoḥ idhmavāhānām
Locativeidhmavāhe idhmavāhayoḥ idhmavāheṣu

Compound idhmavāha -

Adverb -idhmavāham -idhmavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria