Declension table of ?idhmaprokṣaṇa

Deva

NeuterSingularDualPlural
Nominativeidhmaprokṣaṇam idhmaprokṣaṇe idhmaprokṣaṇāni
Vocativeidhmaprokṣaṇa idhmaprokṣaṇe idhmaprokṣaṇāni
Accusativeidhmaprokṣaṇam idhmaprokṣaṇe idhmaprokṣaṇāni
Instrumentalidhmaprokṣaṇena idhmaprokṣaṇābhyām idhmaprokṣaṇaiḥ
Dativeidhmaprokṣaṇāya idhmaprokṣaṇābhyām idhmaprokṣaṇebhyaḥ
Ablativeidhmaprokṣaṇāt idhmaprokṣaṇābhyām idhmaprokṣaṇebhyaḥ
Genitiveidhmaprokṣaṇasya idhmaprokṣaṇayoḥ idhmaprokṣaṇānām
Locativeidhmaprokṣaṇe idhmaprokṣaṇayoḥ idhmaprokṣaṇeṣu

Compound idhmaprokṣaṇa -

Adverb -idhmaprokṣaṇam -idhmaprokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria