Declension table of ?idhmapravraścana

Deva

MasculineSingularDualPlural
Nominativeidhmapravraścanaḥ idhmapravraścanau idhmapravraścanāḥ
Vocativeidhmapravraścana idhmapravraścanau idhmapravraścanāḥ
Accusativeidhmapravraścanam idhmapravraścanau idhmapravraścanān
Instrumentalidhmapravraścanena idhmapravraścanābhyām idhmapravraścanaiḥ idhmapravraścanebhiḥ
Dativeidhmapravraścanāya idhmapravraścanābhyām idhmapravraścanebhyaḥ
Ablativeidhmapravraścanāt idhmapravraścanābhyām idhmapravraścanebhyaḥ
Genitiveidhmapravraścanasya idhmapravraścanayoḥ idhmapravraścanānām
Locativeidhmapravraścane idhmapravraścanayoḥ idhmapravraścaneṣu

Compound idhmapravraścana -

Adverb -idhmapravraścanam -idhmapravraścanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria