Declension table of ?idhmajihva

Deva

MasculineSingularDualPlural
Nominativeidhmajihvaḥ idhmajihvau idhmajihvāḥ
Vocativeidhmajihva idhmajihvau idhmajihvāḥ
Accusativeidhmajihvam idhmajihvau idhmajihvān
Instrumentalidhmajihvena idhmajihvābhyām idhmajihvaiḥ idhmajihvebhiḥ
Dativeidhmajihvāya idhmajihvābhyām idhmajihvebhyaḥ
Ablativeidhmajihvāt idhmajihvābhyām idhmajihvebhyaḥ
Genitiveidhmajihvasya idhmajihvayoḥ idhmajihvānām
Locativeidhmajihve idhmajihvayoḥ idhmajihveṣu

Compound idhmajihva -

Adverb -idhmajihvam -idhmajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria