Declension table of ?idhmabhṛti

Deva

NeuterSingularDualPlural
Nominativeidhmabhṛti idhmabhṛtinī idhmabhṛtīni
Vocativeidhmabhṛti idhmabhṛtinī idhmabhṛtīni
Accusativeidhmabhṛti idhmabhṛtinī idhmabhṛtīni
Instrumentalidhmabhṛtinā idhmabhṛtibhyām idhmabhṛtibhiḥ
Dativeidhmabhṛtine idhmabhṛtibhyām idhmabhṛtibhyaḥ
Ablativeidhmabhṛtinaḥ idhmabhṛtibhyām idhmabhṛtibhyaḥ
Genitiveidhmabhṛtinaḥ idhmabhṛtinoḥ idhmabhṛtīnām
Locativeidhmabhṛtini idhmabhṛtinoḥ idhmabhṛtiṣu

Compound idhmabhṛti -

Adverb -idhmabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria