Declension table of ?idhmābarhis

Deva

NeuterSingularDualPlural
Nominativeidhmābarhiḥ idhmābarhiṣī idhmābarhīṃṣi
Vocativeidhmābarhiḥ idhmābarhiṣī idhmābarhīṃṣi
Accusativeidhmābarhiḥ idhmābarhiṣī idhmābarhīṃṣi
Instrumentalidhmābarhiṣā idhmābarhirbhyām idhmābarhirbhiḥ
Dativeidhmābarhiṣe idhmābarhirbhyām idhmābarhirbhyaḥ
Ablativeidhmābarhiṣaḥ idhmābarhirbhyām idhmābarhirbhyaḥ
Genitiveidhmābarhiṣaḥ idhmābarhiṣoḥ idhmābarhiṣām
Locativeidhmābarhiṣi idhmābarhiṣoḥ idhmābarhiḥṣu

Compound idhmābarhis -

Adverb -idhmābarhis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria