Declension table of ?iddhāgni

Deva

MasculineSingularDualPlural
Nominativeiddhāgniḥ iddhāgnī iddhāgnayaḥ
Vocativeiddhāgne iddhāgnī iddhāgnayaḥ
Accusativeiddhāgnim iddhāgnī iddhāgnīn
Instrumentaliddhāgninā iddhāgnibhyām iddhāgnibhiḥ
Dativeiddhāgnaye iddhāgnibhyām iddhāgnibhyaḥ
Ablativeiddhāgneḥ iddhāgnibhyām iddhāgnibhyaḥ
Genitiveiddhāgneḥ iddhāgnyoḥ iddhāgnīnām
Locativeiddhāgnau iddhāgnyoḥ iddhāgniṣu

Compound iddhāgni -

Adverb -iddhāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria