Declension table of iddha

Deva

NeuterSingularDualPlural
Nominativeiddham iddhe iddhāni
Vocativeiddha iddhe iddhāni
Accusativeiddham iddhe iddhāni
Instrumentaliddhena iddhābhyām iddhaiḥ
Dativeiddhāya iddhābhyām iddhebhyaḥ
Ablativeiddhāt iddhābhyām iddhebhyaḥ
Genitiveiddhasya iddhayoḥ iddhānām
Locativeiddhe iddhayoḥ iddheṣu

Compound iddha -

Adverb -iddham -iddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria