Declension table of ?idamtanā

Deva

FeminineSingularDualPlural
Nominativeidamtanā idamtane idamtanāḥ
Vocativeidamtane idamtane idamtanāḥ
Accusativeidamtanām idamtane idamtanāḥ
Instrumentalidamtanayā idamtanābhyām idamtanābhiḥ
Dativeidamtanāyai idamtanābhyām idamtanābhyaḥ
Ablativeidamtanāyāḥ idamtanābhyām idamtanābhyaḥ
Genitiveidamtanāyāḥ idamtanayoḥ idamtanānām
Locativeidamtanāyām idamtanayoḥ idamtanāsu

Adverb -idamtanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria