Declension table of ?idamprathamā

Deva

FeminineSingularDualPlural
Nominativeidamprathamā idamprathame idamprathamāḥ
Vocativeidamprathame idamprathame idamprathamāḥ
Accusativeidamprathamām idamprathame idamprathamāḥ
Instrumentalidamprathamayā idamprathamābhyām idamprathamābhiḥ
Dativeidamprathamāyai idamprathamābhyām idamprathamābhyaḥ
Ablativeidamprathamāyāḥ idamprathamābhyām idamprathamābhyaḥ
Genitiveidamprathamāyāḥ idamprathamayoḥ idamprathamānām
Locativeidamprathamāyām idamprathamayoḥ idamprathamāsu

Adverb -idamprathamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria