Declension table of ?idammadhura

Deva

NeuterSingularDualPlural
Nominativeidammadhuram idammadhure idammadhurāṇi
Vocativeidammadhura idammadhure idammadhurāṇi
Accusativeidammadhuram idammadhure idammadhurāṇi
Instrumentalidammadhureṇa idammadhurābhyām idammadhuraiḥ
Dativeidammadhurāya idammadhurābhyām idammadhurebhyaḥ
Ablativeidammadhurāt idammadhurābhyām idammadhurebhyaḥ
Genitiveidammadhurasya idammadhurayoḥ idammadhurāṇām
Locativeidammadhure idammadhurayoḥ idammadhureṣu

Compound idammadhura -

Adverb -idammadhuram -idammadhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria