Declension table of ?idammadhu

Deva

NeuterSingularDualPlural
Nominativeidammadhu idammadhunī idammadhūni
Vocativeidammadhu idammadhunī idammadhūni
Accusativeidammadhu idammadhunī idammadhūni
Instrumentalidammadhunā idammadhubhyām idammadhubhiḥ
Dativeidammadhune idammadhubhyām idammadhubhyaḥ
Ablativeidammadhunaḥ idammadhubhyām idammadhubhyaḥ
Genitiveidammadhunaḥ idammadhunoḥ idammadhūnām
Locativeidammadhuni idammadhunoḥ idammadhuṣu

Compound idammadhu -

Adverb -idammadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria