Declension table of ?idamīya

Deva

NeuterSingularDualPlural
Nominativeidamīyam idamīye idamīyāni
Vocativeidamīya idamīye idamīyāni
Accusativeidamīyam idamīye idamīyāni
Instrumentalidamīyena idamīyābhyām idamīyaiḥ
Dativeidamīyāya idamīyābhyām idamīyebhyaḥ
Ablativeidamīyāt idamīyābhyām idamīyebhyaḥ
Genitiveidamīyasya idamīyayoḥ idamīyānām
Locativeidamīye idamīyayoḥ idamīyeṣu

Compound idamīya -

Adverb -idamīyam -idamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria