Declension table of ?idamdvitīya

Deva

MasculineSingularDualPlural
Nominativeidamdvitīyaḥ idamdvitīyau idamdvitīyāḥ
Vocativeidamdvitīya idamdvitīyau idamdvitīyāḥ
Accusativeidamdvitīyam idamdvitīyau idamdvitīyān
Instrumentalidamdvitīyena idamdvitīyābhyām idamdvitīyaiḥ idamdvitīyebhiḥ
Dativeidamdvitīyāya idamdvitīyābhyām idamdvitīyebhyaḥ
Ablativeidamdvitīyāt idamdvitīyābhyām idamdvitīyebhyaḥ
Genitiveidamdvitīyasya idamdvitīyayoḥ idamdvitīyānām
Locativeidamdvitīye idamdvitīyayoḥ idamdvitīyeṣu

Compound idamdvitīya -

Adverb -idamdvitīyam -idamdvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria