Declension table of ?idadvasu

Deva

NeuterSingularDualPlural
Nominativeidadvasu idadvasunī idadvasūni
Vocativeidadvasu idadvasunī idadvasūni
Accusativeidadvasu idadvasunī idadvasūni
Instrumentalidadvasunā idadvasubhyām idadvasubhiḥ
Dativeidadvasune idadvasubhyām idadvasubhyaḥ
Ablativeidadvasunaḥ idadvasubhyām idadvasubhyaḥ
Genitiveidadvasunaḥ idadvasunoḥ idadvasūnām
Locativeidadvasuni idadvasunoḥ idadvasuṣu

Compound idadvasu -

Adverb -idadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria