Declension table of ?idāvatsara

Deva

MasculineSingularDualPlural
Nominativeidāvatsaraḥ idāvatsarau idāvatsarāḥ
Vocativeidāvatsara idāvatsarau idāvatsarāḥ
Accusativeidāvatsaram idāvatsarau idāvatsarān
Instrumentalidāvatsareṇa idāvatsarābhyām idāvatsaraiḥ idāvatsarebhiḥ
Dativeidāvatsarāya idāvatsarābhyām idāvatsarebhyaḥ
Ablativeidāvatsarāt idāvatsarābhyām idāvatsarebhyaḥ
Genitiveidāvatsarasya idāvatsarayoḥ idāvatsarāṇām
Locativeidāvatsare idāvatsarayoḥ idāvatsareṣu

Compound idāvatsara -

Adverb -idāvatsaram -idāvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria