Declension table of ?idānīntanatva

Deva

NeuterSingularDualPlural
Nominativeidānīntanatvam idānīntanatve idānīntanatvāni
Vocativeidānīntanatva idānīntanatve idānīntanatvāni
Accusativeidānīntanatvam idānīntanatve idānīntanatvāni
Instrumentalidānīntanatvena idānīntanatvābhyām idānīntanatvaiḥ
Dativeidānīntanatvāya idānīntanatvābhyām idānīntanatvebhyaḥ
Ablativeidānīntanatvāt idānīntanatvābhyām idānīntanatvebhyaḥ
Genitiveidānīntanatvasya idānīntanatvayoḥ idānīntanatvānām
Locativeidānīntanatve idānīntanatvayoḥ idānīntanatveṣu

Compound idānīntanatva -

Adverb -idānīntanatvam -idānīntanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria