Declension table of ?idānīntana

Deva

MasculineSingularDualPlural
Nominativeidānīntanaḥ idānīntanau idānīntanāḥ
Vocativeidānīntana idānīntanau idānīntanāḥ
Accusativeidānīntanam idānīntanau idānīntanān
Instrumentalidānīntanena idānīntanābhyām idānīntanaiḥ idānīntanebhiḥ
Dativeidānīntanāya idānīntanābhyām idānīntanebhyaḥ
Ablativeidānīntanāt idānīntanābhyām idānīntanebhyaḥ
Genitiveidānīntanasya idānīntanayoḥ idānīntanānām
Locativeidānīntane idānīntanayoḥ idānīntaneṣu

Compound idānīntana -

Adverb -idānīntanam -idānīntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria