Declension table of ?idaṃyuga

Deva

NeuterSingularDualPlural
Nominativeidaṃyugam idaṃyuge idaṃyugāni
Vocativeidaṃyuga idaṃyuge idaṃyugāni
Accusativeidaṃyugam idaṃyuge idaṃyugāni
Instrumentalidaṃyugena idaṃyugābhyām idaṃyugaiḥ
Dativeidaṃyugāya idaṃyugābhyām idaṃyugebhyaḥ
Ablativeidaṃyugāt idaṃyugābhyām idaṃyugebhyaḥ
Genitiveidaṃyugasya idaṃyugayoḥ idaṃyugānām
Locativeidaṃyuge idaṃyugayoḥ idaṃyugeṣu

Compound idaṃyuga -

Adverb -idaṃyugam -idaṃyugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria