Declension table of ?idaṃvidā

Deva

FeminineSingularDualPlural
Nominativeidaṃvidā idaṃvide idaṃvidāḥ
Vocativeidaṃvide idaṃvide idaṃvidāḥ
Accusativeidaṃvidām idaṃvide idaṃvidāḥ
Instrumentalidaṃvidayā idaṃvidābhyām idaṃvidābhiḥ
Dativeidaṃvidāyai idaṃvidābhyām idaṃvidābhyaḥ
Ablativeidaṃvidāyāḥ idaṃvidābhyām idaṃvidābhyaḥ
Genitiveidaṃvidāyāḥ idaṃvidayoḥ idaṃvidānām
Locativeidaṃvidāyām idaṃvidayoḥ idaṃvidāsu

Adverb -idaṃvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria