Declension table of ?idaṃrūpa

Deva

NeuterSingularDualPlural
Nominativeidaṃrūpam idaṃrūpe idaṃrūpāṇi
Vocativeidaṃrūpa idaṃrūpe idaṃrūpāṇi
Accusativeidaṃrūpam idaṃrūpe idaṃrūpāṇi
Instrumentalidaṃrūpeṇa idaṃrūpābhyām idaṃrūpaiḥ
Dativeidaṃrūpāya idaṃrūpābhyām idaṃrūpebhyaḥ
Ablativeidaṃrūpāt idaṃrūpābhyām idaṃrūpebhyaḥ
Genitiveidaṃrūpasya idaṃrūpayoḥ idaṃrūpāṇām
Locativeidaṃrūpe idaṃrūpayoḥ idaṃrūpeṣu

Compound idaṃrūpa -

Adverb -idaṃrūpam -idaṃrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria